श्लोक १३-०५

Kautilya Arthashastra by Acharya Chankya
द्विविधं विजिगीषोः समुत्थानं - अटव्य्।आदिकं एकग्रामादिकं च
त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति
नवं अवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन
स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत
यथासम्भाषितं च कृत्यपक्षं उपग्राहयेत्, भूयश्च कृतप्रयासम्
अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च
तस्मात् समानशीलवेषभाषाऽऽचारतां उपगछेत्
देशदैवतस्माज उत्सवविहारेषु च भक्तिं अनुवर्तेत
देशग्रामजातिसङ्घमुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामिसत्कारं च विद्यमानम्
उचितैश्च एनान् भोगपरिहाररक्षाऽवेक्षणैर्भुञ्जीत
सर्वदेवताऽऽश्रमपूजनं च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कारयेत्, सर्वबन्धनमोक्षणं अनुग्रहं दीनानाथव्याधितानां च
चातुर्मास्येष्वर्धमासिकं अघातं, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम्
योनिबालवधं पुंस्त्व उपघातं च प्रतिषेधयेत्
यच्च कोशदण्ड उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्यव्यवहारं स्थापयेत्
चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासं अनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च
परा उपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत्
अपकारसमर्थान् अनुक्षियतो वा भर्तृविनाशं उपांशुदण्डेन प्रशमयेत्
स्वदेशीयान् वा परेण वाऽपरुद्धान् अपवाहितस्थानेषु स्थापयेत्
यश्च तत्कुलीनः प्रत्यादेयं आदातुं शक्तः, प्रत्यन्ताटवीस्थो वा प्रबाधितुं अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश्चतुर्भागं वा कोशदण्डदानं अवस्थाप्य, यद् उपकुर्वाणः पौरजानपदान् कोपयेत्
कुपितैः तैरेनं घातयेत्
प्रकृतिभिरुपक्रुष्टं अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति
भूतपूर्वे येन दोषेणापवृत्तः तं प्रकृतिदोषं छादयेत्, येन च गुणेन उपावृत्तः तं तीव्रीकुर्यात् - इति
पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत् - इति
चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।
प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत्